भगवान हनुमान का सुप्रभातम् एक ऐसा पवित्र स्तोत्र है जो भक्तों के जीवन में नई ऊर्जा, शक्ति और सकारात्मकता का संचार करता है। अंजनसुत हनुमान को समर्पित यह सुप्रभातम् भक्त के दिन की शुभ शुरुआत के लिए अत्यंत मंगलकारी माना जाता है।
प्रातः स्मरामि हनुमन्तम् अनङ्गभङ्गम्
श्रीरामदूतम् शरणागतवत्सलम्।
सुग्रीवसचिवम् धृतसर्वलोकम्
वायुप्रसूतम् वरणाग्रगण्यम्॥
प्रभातसमये श्रीराघवेण
प्रेषितो ह्यञ्जनिपुत्रवीरः।
सीतां विचिन्वन् कपिराजवन्द्यो
गाढं व्यधत्ते हृदयं तु रामे॥
श्रीरामचन्द्राङ्घ्रिसरोरुहस्य
दासोऽहमित्येव विभावयामि।
यस्य प्रसादात् भवभीतिनाशो
भवेच्च नूनं हनुमद्गुणानाम्॥
सुप्रभातम् आवाहन
अञ्जनेय सुप्रभातं ते हनुमन् मंगलप्रदम्।
उत्तिष्ठ उत्तिष्ठ बलिनां श्रेष्ठः
रक्षार्थं रामकाजिनः॥
उत्तिष्ठोत्तिष्ठ हनुमन् उत्तिष्ठ कपिसत्तम।
उत्तिष्ठ रामदूत त्वं दयां कुरु मयि प्रभो॥
वन्दे वानरनाथं च सुग्रीवं च महाबलम्।
तयोः प्रियतमं शूरं हनुमन्तं नमाम्यहम्॥
Suprabhaatam Aavahan
Anjaneya suprabhaatam te Hanuman mangal-pradam.
Uttishtha uttishtha balinaam shreshthah
Rakshaartham Rama-kaajinah॥
Uttishtho-uttishtha Hanuman, uttishtha Kapisattama.
Uttishtha Ramadoot tvam, dayaam kuru mayi Prabho॥
Vande Vaanarnatham cha Sugreevam cha Mahabalam.
Tayoh priyataram shooram Hanumantam namaamyaham॥
अंजनेय की महिमा
रामेण प्रेषितो दूतः सीतां शोधयितुं कपिः।
सम्पातिवचनं श्रुत्वा लंकां तीर्त्वा महाबलः॥
सीतामाश्वासयामास दत्ते च राममुद्रिकाम्।
लंका दग्धा हनुमता प्रसन्नोऽस्मि महाकपे॥
जयत्यति बलो रामो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणाभिपालितः॥
दासोऽहम् कोसलिन्द्रस्य रामस्याक्लिष्टकर्मणः।
हनुमान् यत्र यत्रैव तत्र सर्वं शुभं भवेत्॥
Anjaneya Ki Mahima
Raameṇa preshito dootah, Seetaam shodhayitum kapih.
Sampaati-vachanam shrutvaa, Lankaa teertvaa Mahabalah॥
Seetaam aashvaasayaamaasa, datte cha Rama-mudrikaam.
Lankaa dagdhā Hanumataa, prasanno’smi Mahā-kape॥
Jayatyati balo Raamo, Lakshmanashcha Mahābalah.
Raajaa jayati Sugreevo, Raaghaveṇa-abhipaalitah॥
Daaso’ham Kosalindrasya Raamasya aklishta-karmanaḥ.
Hanumaan yatra yatraiva tatra sarvam shubham bhavet॥
हनुमान अंजनेय सुप्रभातम् का नियमित पाठ मन और जीवन दोनों को पवित्र करता है। यह स्तोत्र शक्ति, साहस, बुद्धि और दिव्य संरक्षण प्रदान करता है। प्रभु हनुमान की असीम कृपा से हर दिन शुभ और मंगलमय हो—जय बजरंगबली!
