.

Remedywala

  • Stotra

    Hanuman Bhakti Stotram

    ॥ हनुमत् भक्तिस्तोत्रम् ॥ श्रीरामदूतं शरणं प्रपद्येभक्तिप्रदानं गुणसागरं तम्।शौर्यप्रकाशं कपिराजवंशंवन्दे अञ्जनेयं हनुमन्तमीशम्॥ सिंहिकादर्पदलं महावीर्यंसूर्योपमानं दयितं रमायाः।पीडापहारं वरदं प्रसन्नंवन्दे कपीशं हनुमान्नमस्ते॥ रामस्य कार्ये विहितप्रणेतुंदूतं महात्मानमशेषदोषे।भक्त्याऽहमीशं प्रणतोऽस्मि नित्यम्पावनरूपं हनुमन्तमीशम्॥ बुद्धिर्बलं यशो धार्यं च तेनेदत्तं जनानां हि हिताय नित्यं।भक्तिं प्रयच्छ प्रभु मारुतेशत्वं पालयस्व प्रणतं दयानिधे॥ Hanuman Bhakti Stotram  Śrī-Rāma-dūtaṁ śaraṇaṁ prapadyeBhakti-pradānaṁ guṇa-sāgaraṁ tam।Śaurya-prakāśaṁ kapi-rāja-vaṁśaṁVande Añjaneyaṁ Hanumantam īśam॥ Siṁhikā-darpa-dalaṁ […]

    CONTINUE READING ➞
  • Stotram

    Sankatmochan Hanuman Ashtak | संकट मोचन हनुमानाष्टक

    Sankatmochan Hanuman Ashtak   Hindi/Sanskrit Translation  Meaning बाल समय रवि भक्षी लियो तब, तीनहुं लोक भयो अंधियारों । ताहि सों त्रास भयो जग को, यह संकट काहु सों जात न टारो । देवन आनि करी बिनती तब, छाड़ी दियो रवि कष्ट निवारो । को नहीं जानत है जग में कपि, संकटमोचन नाम तिहारो ॥ १ […]

    CONTINUE READING ➞
Categories
Archives
My Cart
Wishlist
Recently Viewed
Categories