Hanuman Dwadasa Nama Smarana
॥ हनुमान द्वादशनाम स्तोत्रम् ॥ हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः।रामेष्टः फल्गुनसखः पिङ्गाक्षोऽमितविक्रमः॥उदधिक्रमणश्चैव सीताशोकविनाशकः।लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा॥द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः।स्वापकालே पठेन्नित्यं यात्राकाले विशेषतः॥तस्य मृत्युभयं नास्ति सर्वत्र विजयि भवेत्॥ English Transliteration hanumaananjanaasoonurvaayuputro mahaabalah।raamesht’ah’ phalgunasakhah’ pingaaksho’mitavikramah॥uddadhikramanashchaiva seetaashokavinaashakah।lakshmanapraanadaataa cha dashagreevasya darpahaa॥dvaadashaitaani naamaani kapeendrasya mahaatmanah।svaapakaale pat’hennityam yaatraakaale visheshatah॥tasya mri’tyubhayam naasti sarvatra vijayee bhavet॥ ॥ हनुमान द्वादशनाम स्तोत्र — अर्थ सहित ॥ 1. हनुमानञ्जनासूनुः […]
