.

Remedywala

  • Stotra

    Sowbhagya Lakshmi Stotram || सौभाग्य लक्ष्मी स्तोत्र ||

    सौभाग्य लक्ष्मी स्तोत्र ओं शुद्धलक्ष्म्यै बुद्धिलक्ष्मै वरलक्ष्मै नमो नमः । नमस्ते सौभाग्यलक्ष्यै महालक्ष्म्यै नमो नमः ॥ १ ॥ वचोलक्ष्मै काव्यलक्ष्मै गानलक्ष्म्यै नमो नमः । नमस्ते शृङ्गारलक्ष्म्यै महालक्ष्म्यै नमो नमः ॥ २ ॥ धनलक्ष्म्यै धान्यलक्ष्म्यै धरालक्ष्म्यै नमो नमः । नमस्ते अष्टैश्वर्यलक्ष्म्यै महालक्ष्म्यै नमो नमः ॥ ३ ॥ गृहलक्ष्म्यै ग्रामलक्ष्म्यै राज्यलक्ष्म्यै नमो नमः । नमस्ते साम्राज्यलक्ष्म्यै महालक्ष्म्यै […]

    CONTINUE READING ➞
Categories
Archives
My Cart
Wishlist
Recently Viewed
Categories